क्षापयत् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्षापयन्
क्षापयन्तौ
क्षापयन्तः
सम्बोधन
क्षापयन्
क्षापयन्तौ
क्षापयन्तः
द्वितीया
क्षापयन्तम्
क्षापयन्तौ
क्षापयतः
तृतीया
क्षापयता
क्षापयद्भ्याम्
क्षापयद्भिः
चतुर्थी
क्षापयते
क्षापयद्भ्याम्
क्षापयद्भ्यः
पञ्चमी
क्षापयतः
क्षापयद्भ्याम्
क्षापयद्भ्यः
षष्ठी
क्षापयतः
क्षापयतोः
क्षापयताम्
सप्तमी
क्षापयति
क्षापयतोः
क्षापयत्सु
 
एक
द्वि
बहु
प्रथमा
क्षापयन्
क्षापयन्तौ
क्षापयन्तः
सम्बोधन
क्षापयन्
क्षापयन्तौ
क्षापयन्तः
द्वितीया
क्षापयन्तम्
क्षापयन्तौ
क्षापयतः
तृतीया
क्षापयता
क्षापयद्भ्याम्
क्षापयद्भिः
चतुर्थी
क्षापयते
क्षापयद्भ्याम्
क्षापयद्भ्यः
पञ्चमी
क्षापयतः
क्षापयद्भ्याम्
क्षापयद्भ्यः
षष्ठी
क्षापयतः
क्षापयतोः
क्षापयताम्
सप्तमी
क्षापयति
क्षापयतोः
क्षापयत्सु


अन्याः