क्षापक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्षापकः
क्षापकौ
क्षापकाः
सम्बोधन
क्षापक
क्षापकौ
क्षापकाः
द्वितीया
क्षापकम्
क्षापकौ
क्षापकान्
तृतीया
क्षापकेण
क्षापकाभ्याम्
क्षापकैः
चतुर्थी
क्षापकाय
क्षापकाभ्याम्
क्षापकेभ्यः
पञ्चमी
क्षापकात् / क्षापकाद्
क्षापकाभ्याम्
क्षापकेभ्यः
षष्ठी
क्षापकस्य
क्षापकयोः
क्षापकाणाम्
सप्तमी
क्षापके
क्षापकयोः
क्षापकेषु
 
एक
द्वि
बहु
प्रथमा
क्षापकः
क्षापकौ
क्षापकाः
सम्बोधन
क्षापक
क्षापकौ
क्षापकाः
द्वितीया
क्षापकम्
क्षापकौ
क्षापकान्
तृतीया
क्षापकेण
क्षापकाभ्याम्
क्षापकैः
चतुर्थी
क्षापकाय
क्षापकाभ्याम्
क्षापकेभ्यः
पञ्चमी
क्षापकात् / क्षापकाद्
क्षापकाभ्याम्
क्षापकेभ्यः
षष्ठी
क्षापकस्य
क्षापकयोः
क्षापकाणाम्
सप्तमी
क्षापके
क्षापकयोः
क्षापकेषु


अन्याः