क्षान्तीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्षान्तीयः
क्षान्तीयौ
क्षान्तीयाः
सम्बोधन
क्षान्तीय
क्षान्तीयौ
क्षान्तीयाः
द्वितीया
क्षान्तीयम्
क्षान्तीयौ
क्षान्तीयान्
तृतीया
क्षान्तीयेन
क्षान्तीयाभ्याम्
क्षान्तीयैः
चतुर्थी
क्षान्तीयाय
क्षान्तीयाभ्याम्
क्षान्तीयेभ्यः
पञ्चमी
क्षान्तीयात् / क्षान्तीयाद्
क्षान्तीयाभ्याम्
क्षान्तीयेभ्यः
षष्ठी
क्षान्तीयस्य
क्षान्तीययोः
क्षान्तीयानाम्
सप्तमी
क्षान्तीये
क्षान्तीययोः
क्षान्तीयेषु
 
एक
द्वि
बहु
प्रथमा
क्षान्तीयः
क्षान्तीयौ
क्षान्तीयाः
सम्बोधन
क्षान्तीय
क्षान्तीयौ
क्षान्तीयाः
द्वितीया
क्षान्तीयम्
क्षान्तीयौ
क्षान्तीयान्
तृतीया
क्षान्तीयेन
क्षान्तीयाभ्याम्
क्षान्तीयैः
चतुर्थी
क्षान्तीयाय
क्षान्तीयाभ्याम्
क्षान्तीयेभ्यः
पञ्चमी
क्षान्तीयात् / क्षान्तीयाद्
क्षान्तीयाभ्याम्
क्षान्तीयेभ्यः
षष्ठी
क्षान्तीयस्य
क्षान्तीययोः
क्षान्तीयानाम्
सप्तमी
क्षान्तीये
क्षान्तीययोः
क्षान्तीयेषु


अन्याः