क्षान्तवत् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्षान्तवान्
क्षान्तवन्तौ
क्षान्तवन्तः
सम्बोधन
क्षान्तवन्
क्षान्तवन्तौ
क्षान्तवन्तः
द्वितीया
क्षान्तवन्तम्
क्षान्तवन्तौ
क्षान्तवतः
तृतीया
क्षान्तवता
क्षान्तवद्भ्याम्
क्षान्तवद्भिः
चतुर्थी
क्षान्तवते
क्षान्तवद्भ्याम्
क्षान्तवद्भ्यः
पञ्चमी
क्षान्तवतः
क्षान्तवद्भ्याम्
क्षान्तवद्भ्यः
षष्ठी
क्षान्तवतः
क्षान्तवतोः
क्षान्तवताम्
सप्तमी
क्षान्तवति
क्षान्तवतोः
क्षान्तवत्सु
 
एक
द्वि
बहु
प्रथमा
क्षान्तवान्
क्षान्तवन्तौ
क्षान्तवन्तः
सम्बोधन
क्षान्तवन्
क्षान्तवन्तौ
क्षान्तवन्तः
द्वितीया
क्षान्तवन्तम्
क्षान्तवन्तौ
क्षान्तवतः
तृतीया
क्षान्तवता
क्षान्तवद्भ्याम्
क्षान्तवद्भिः
चतुर्थी
क्षान्तवते
क्षान्तवद्भ्याम्
क्षान्तवद्भ्यः
पञ्चमी
क्षान्तवतः
क्षान्तवद्भ्याम्
क्षान्तवद्भ्यः
षष्ठी
क्षान्तवतः
क्षान्तवतोः
क्षान्तवताम्
सप्तमी
क्षान्तवति
क्षान्तवतोः
क्षान्तवत्सु


अन्याः