क्षान्त शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्षान्तः
क्षान्तौ
क्षान्ताः
सम्बोधन
क्षान्त
क्षान्तौ
क्षान्ताः
द्वितीया
क्षान्तम्
क्षान्तौ
क्षान्तान्
तृतीया
क्षान्तेन
क्षान्ताभ्याम्
क्षान्तैः
चतुर्थी
क्षान्ताय
क्षान्ताभ्याम्
क्षान्तेभ्यः
पञ्चमी
क्षान्तात् / क्षान्ताद्
क्षान्ताभ्याम्
क्षान्तेभ्यः
षष्ठी
क्षान्तस्य
क्षान्तयोः
क्षान्तानाम्
सप्तमी
क्षान्ते
क्षान्तयोः
क्षान्तेषु
 
एक
द्वि
बहु
प्रथमा
क्षान्तः
क्षान्तौ
क्षान्ताः
सम्बोधन
क्षान्त
क्षान्तौ
क्षान्ताः
द्वितीया
क्षान्तम्
क्षान्तौ
क्षान्तान्
तृतीया
क्षान्तेन
क्षान्ताभ्याम्
क्षान्तैः
चतुर्थी
क्षान्ताय
क्षान्ताभ्याम्
क्षान्तेभ्यः
पञ्चमी
क्षान्तात् / क्षान्ताद्
क्षान्ताभ्याम्
क्षान्तेभ्यः
षष्ठी
क्षान्तस्य
क्षान्तयोः
क्षान्तानाम्
सप्तमी
क्षान्ते
क्षान्तयोः
क्षान्तेषु


अन्याः