क्षात्रविद्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्षात्रविद्यः
क्षात्रविद्यौ
क्षात्रविद्याः
सम्बोधन
क्षात्रविद्य
क्षात्रविद्यौ
क्षात्रविद्याः
द्वितीया
क्षात्रविद्यम्
क्षात्रविद्यौ
क्षात्रविद्यान्
तृतीया
क्षात्रविद्येन
क्षात्रविद्याभ्याम्
क्षात्रविद्यैः
चतुर्थी
क्षात्रविद्याय
क्षात्रविद्याभ्याम्
क्षात्रविद्येभ्यः
पञ्चमी
क्षात्रविद्यात् / क्षात्रविद्याद्
क्षात्रविद्याभ्याम्
क्षात्रविद्येभ्यः
षष्ठी
क्षात्रविद्यस्य
क्षात्रविद्ययोः
क्षात्रविद्यानाम्
सप्तमी
क्षात्रविद्ये
क्षात्रविद्ययोः
क्षात्रविद्येषु
 
एक
द्वि
बहु
प्रथमा
क्षात्रविद्यः
क्षात्रविद्यौ
क्षात्रविद्याः
सम्बोधन
क्षात्रविद्य
क्षात्रविद्यौ
क्षात्रविद्याः
द्वितीया
क्षात्रविद्यम्
क्षात्रविद्यौ
क्षात्रविद्यान्
तृतीया
क्षात्रविद्येन
क्षात्रविद्याभ्याम्
क्षात्रविद्यैः
चतुर्थी
क्षात्रविद्याय
क्षात्रविद्याभ्याम्
क्षात्रविद्येभ्यः
पञ्चमी
क्षात्रविद्यात् / क्षात्रविद्याद्
क्षात्रविद्याभ्याम्
क्षात्रविद्येभ्यः
षष्ठी
क्षात्रविद्यस्य
क्षात्रविद्ययोः
क्षात्रविद्यानाम्
सप्तमी
क्षात्रविद्ये
क्षात्रविद्ययोः
क्षात्रविद्येषु


अन्याः