क्षाणीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्षाणीयः
क्षाणीयौ
क्षाणीयाः
सम्बोधन
क्षाणीय
क्षाणीयौ
क्षाणीयाः
द्वितीया
क्षाणीयम्
क्षाणीयौ
क्षाणीयान्
तृतीया
क्षाणीयेन
क्षाणीयाभ्याम्
क्षाणीयैः
चतुर्थी
क्षाणीयाय
क्षाणीयाभ्याम्
क्षाणीयेभ्यः
पञ्चमी
क्षाणीयात् / क्षाणीयाद्
क्षाणीयाभ्याम्
क्षाणीयेभ्यः
षष्ठी
क्षाणीयस्य
क्षाणीययोः
क्षाणीयानाम्
सप्तमी
क्षाणीये
क्षाणीययोः
क्षाणीयेषु
 
एक
द्वि
बहु
प्रथमा
क्षाणीयः
क्षाणीयौ
क्षाणीयाः
सम्बोधन
क्षाणीय
क्षाणीयौ
क्षाणीयाः
द्वितीया
क्षाणीयम्
क्षाणीयौ
क्षाणीयान्
तृतीया
क्षाणीयेन
क्षाणीयाभ्याम्
क्षाणीयैः
चतुर्थी
क्षाणीयाय
क्षाणीयाभ्याम्
क्षाणीयेभ्यः
पञ्चमी
क्षाणीयात् / क्षाणीयाद्
क्षाणीयाभ्याम्
क्षाणीयेभ्यः
षष्ठी
क्षाणीयस्य
क्षाणीययोः
क्षाणीयानाम्
सप्तमी
क्षाणीये
क्षाणीययोः
क्षाणीयेषु


अन्याः