क्षाणक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्षाणकः
क्षाणकौ
क्षाणकाः
सम्बोधन
क्षाणक
क्षाणकौ
क्षाणकाः
द्वितीया
क्षाणकम्
क्षाणकौ
क्षाणकान्
तृतीया
क्षाणकेन
क्षाणकाभ्याम्
क्षाणकैः
चतुर्थी
क्षाणकाय
क्षाणकाभ्याम्
क्षाणकेभ्यः
पञ्चमी
क्षाणकात् / क्षाणकाद्
क्षाणकाभ्याम्
क्षाणकेभ्यः
षष्ठी
क्षाणकस्य
क्षाणकयोः
क्षाणकानाम्
सप्तमी
क्षाणके
क्षाणकयोः
क्षाणकेषु
 
एक
द्वि
बहु
प्रथमा
क्षाणकः
क्षाणकौ
क्षाणकाः
सम्बोधन
क्षाणक
क्षाणकौ
क्षाणकाः
द्वितीया
क्षाणकम्
क्षाणकौ
क्षाणकान्
तृतीया
क्षाणकेन
क्षाणकाभ्याम्
क्षाणकैः
चतुर्थी
क्षाणकाय
क्षाणकाभ्याम्
क्षाणकेभ्यः
पञ्चमी
क्षाणकात् / क्षाणकाद्
क्षाणकाभ्याम्
क्षाणकेभ्यः
षष्ठी
क्षाणकस्य
क्षाणकयोः
क्षाणकानाम्
सप्तमी
क्षाणके
क्षाणकयोः
क्षाणकेषु


अन्याः