क्षरितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्षरितव्यः
क्षरितव्यौ
क्षरितव्याः
सम्बोधन
क्षरितव्य
क्षरितव्यौ
क्षरितव्याः
द्वितीया
क्षरितव्यम्
क्षरितव्यौ
क्षरितव्यान्
तृतीया
क्षरितव्येन
क्षरितव्याभ्याम्
क्षरितव्यैः
चतुर्थी
क्षरितव्याय
क्षरितव्याभ्याम्
क्षरितव्येभ्यः
पञ्चमी
क्षरितव्यात् / क्षरितव्याद्
क्षरितव्याभ्याम्
क्षरितव्येभ्यः
षष्ठी
क्षरितव्यस्य
क्षरितव्ययोः
क्षरितव्यानाम्
सप्तमी
क्षरितव्ये
क्षरितव्ययोः
क्षरितव्येषु
 
एक
द्वि
बहु
प्रथमा
क्षरितव्यः
क्षरितव्यौ
क्षरितव्याः
सम्बोधन
क्षरितव्य
क्षरितव्यौ
क्षरितव्याः
द्वितीया
क्षरितव्यम्
क्षरितव्यौ
क्षरितव्यान्
तृतीया
क्षरितव्येन
क्षरितव्याभ्याम्
क्षरितव्यैः
चतुर्थी
क्षरितव्याय
क्षरितव्याभ्याम्
क्षरितव्येभ्यः
पञ्चमी
क्षरितव्यात् / क्षरितव्याद्
क्षरितव्याभ्याम्
क्षरितव्येभ्यः
षष्ठी
क्षरितव्यस्य
क्षरितव्ययोः
क्षरितव्यानाम्
सप्तमी
क्षरितव्ये
क्षरितव्ययोः
क्षरितव्येषु


अन्याः