क्षरणीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्षरणीयः
क्षरणीयौ
क्षरणीयाः
सम्बोधन
क्षरणीय
क्षरणीयौ
क्षरणीयाः
द्वितीया
क्षरणीयम्
क्षरणीयौ
क्षरणीयान्
तृतीया
क्षरणीयेन
क्षरणीयाभ्याम्
क्षरणीयैः
चतुर्थी
क्षरणीयाय
क्षरणीयाभ्याम्
क्षरणीयेभ्यः
पञ्चमी
क्षरणीयात् / क्षरणीयाद्
क्षरणीयाभ्याम्
क्षरणीयेभ्यः
षष्ठी
क्षरणीयस्य
क्षरणीययोः
क्षरणीयानाम्
सप्तमी
क्षरणीये
क्षरणीययोः
क्षरणीयेषु
 
एक
द्वि
बहु
प्रथमा
क्षरणीयः
क्षरणीयौ
क्षरणीयाः
सम्बोधन
क्षरणीय
क्षरणीयौ
क्षरणीयाः
द्वितीया
क्षरणीयम्
क्षरणीयौ
क्षरणीयान्
तृतीया
क्षरणीयेन
क्षरणीयाभ्याम्
क्षरणीयैः
चतुर्थी
क्षरणीयाय
क्षरणीयाभ्याम्
क्षरणीयेभ्यः
पञ्चमी
क्षरणीयात् / क्षरणीयाद्
क्षरणीयाभ्याम्
क्षरणीयेभ्यः
षष्ठी
क्षरणीयस्य
क्षरणीययोः
क्षरणीयानाम्
सप्तमी
क्षरणीये
क्षरणीययोः
क्षरणीयेषु


अन्याः