क्षयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्षयितव्यः
क्षयितव्यौ
क्षयितव्याः
सम्बोधन
क्षयितव्य
क्षयितव्यौ
क्षयितव्याः
द्वितीया
क्षयितव्यम्
क्षयितव्यौ
क्षयितव्यान्
तृतीया
क्षयितव्येन
क्षयितव्याभ्याम्
क्षयितव्यैः
चतुर्थी
क्षयितव्याय
क्षयितव्याभ्याम्
क्षयितव्येभ्यः
पञ्चमी
क्षयितव्यात् / क्षयितव्याद्
क्षयितव्याभ्याम्
क्षयितव्येभ्यः
षष्ठी
क्षयितव्यस्य
क्षयितव्ययोः
क्षयितव्यानाम्
सप्तमी
क्षयितव्ये
क्षयितव्ययोः
क्षयितव्येषु
 
एक
द्वि
बहु
प्रथमा
क्षयितव्यः
क्षयितव्यौ
क्षयितव्याः
सम्बोधन
क्षयितव्य
क्षयितव्यौ
क्षयितव्याः
द्वितीया
क्षयितव्यम्
क्षयितव्यौ
क्षयितव्यान्
तृतीया
क्षयितव्येन
क्षयितव्याभ्याम्
क्षयितव्यैः
चतुर्थी
क्षयितव्याय
क्षयितव्याभ्याम्
क्षयितव्येभ्यः
पञ्चमी
क्षयितव्यात् / क्षयितव्याद्
क्षयितव्याभ्याम्
क्षयितव्येभ्यः
षष्ठी
क्षयितव्यस्य
क्षयितव्ययोः
क्षयितव्यानाम्
सप्तमी
क्षयितव्ये
क्षयितव्ययोः
क्षयितव्येषु


अन्याः