क्षयणीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्षयणीयः
क्षयणीयौ
क्षयणीयाः
सम्बोधन
क्षयणीय
क्षयणीयौ
क्षयणीयाः
द्वितीया
क्षयणीयम्
क्षयणीयौ
क्षयणीयान्
तृतीया
क्षयणीयेन
क्षयणीयाभ्याम्
क्षयणीयैः
चतुर्थी
क्षयणीयाय
क्षयणीयाभ्याम्
क्षयणीयेभ्यः
पञ्चमी
क्षयणीयात् / क्षयणीयाद्
क्षयणीयाभ्याम्
क्षयणीयेभ्यः
षष्ठी
क्षयणीयस्य
क्षयणीययोः
क्षयणीयानाम्
सप्तमी
क्षयणीये
क्षयणीययोः
क्षयणीयेषु
 
एक
द्वि
बहु
प्रथमा
क्षयणीयः
क्षयणीयौ
क्षयणीयाः
सम्बोधन
क्षयणीय
क्षयणीयौ
क्षयणीयाः
द्वितीया
क्षयणीयम्
क्षयणीयौ
क्षयणीयान्
तृतीया
क्षयणीयेन
क्षयणीयाभ्याम्
क्षयणीयैः
चतुर्थी
क्षयणीयाय
क्षयणीयाभ्याम्
क्षयणीयेभ्यः
पञ्चमी
क्षयणीयात् / क्षयणीयाद्
क्षयणीयाभ्याम्
क्षयणीयेभ्यः
षष्ठी
क्षयणीयस्य
क्षयणीययोः
क्षयणीयानाम्
सप्तमी
क्षयणीये
क्षयणीययोः
क्षयणीयेषु


अन्याः