क्षम्पयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्षम्पयितव्यः
क्षम्पयितव्यौ
क्षम्पयितव्याः
सम्बोधन
क्षम्पयितव्य
क्षम्पयितव्यौ
क्षम्पयितव्याः
द्वितीया
क्षम्पयितव्यम्
क्षम्पयितव्यौ
क्षम्पयितव्यान्
तृतीया
क्षम्पयितव्येन
क्षम्पयितव्याभ्याम्
क्षम्पयितव्यैः
चतुर्थी
क्षम्पयितव्याय
क्षम्पयितव्याभ्याम्
क्षम्पयितव्येभ्यः
पञ्चमी
क्षम्पयितव्यात् / क्षम्पयितव्याद्
क्षम्पयितव्याभ्याम्
क्षम्पयितव्येभ्यः
षष्ठी
क्षम्पयितव्यस्य
क्षम्पयितव्ययोः
क्षम्पयितव्यानाम्
सप्तमी
क्षम्पयितव्ये
क्षम्पयितव्ययोः
क्षम्पयितव्येषु
 
एक
द्वि
बहु
प्रथमा
क्षम्पयितव्यः
क्षम्पयितव्यौ
क्षम्पयितव्याः
सम्बोधन
क्षम्पयितव्य
क्षम्पयितव्यौ
क्षम्पयितव्याः
द्वितीया
क्षम्पयितव्यम्
क्षम्पयितव्यौ
क्षम्पयितव्यान्
तृतीया
क्षम्पयितव्येन
क्षम्पयितव्याभ्याम्
क्षम्पयितव्यैः
चतुर्थी
क्षम्पयितव्याय
क्षम्पयितव्याभ्याम्
क्षम्पयितव्येभ्यः
पञ्चमी
क्षम्पयितव्यात् / क्षम्पयितव्याद्
क्षम्पयितव्याभ्याम्
क्षम्पयितव्येभ्यः
षष्ठी
क्षम्पयितव्यस्य
क्षम्पयितव्ययोः
क्षम्पयितव्यानाम्
सप्तमी
क्षम्पयितव्ये
क्षम्पयितव्ययोः
क्षम्पयितव्येषु


अन्याः