क्षमितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्षमितव्यः
क्षमितव्यौ
क्षमितव्याः
सम्बोधन
क्षमितव्य
क्षमितव्यौ
क्षमितव्याः
द्वितीया
क्षमितव्यम्
क्षमितव्यौ
क्षमितव्यान्
तृतीया
क्षमितव्येन
क्षमितव्याभ्याम्
क्षमितव्यैः
चतुर्थी
क्षमितव्याय
क्षमितव्याभ्याम्
क्षमितव्येभ्यः
पञ्चमी
क्षमितव्यात् / क्षमितव्याद्
क्षमितव्याभ्याम्
क्षमितव्येभ्यः
षष्ठी
क्षमितव्यस्य
क्षमितव्ययोः
क्षमितव्यानाम्
सप्तमी
क्षमितव्ये
क्षमितव्ययोः
क्षमितव्येषु
 
एक
द्वि
बहु
प्रथमा
क्षमितव्यः
क्षमितव्यौ
क्षमितव्याः
सम्बोधन
क्षमितव्य
क्षमितव्यौ
क्षमितव्याः
द्वितीया
क्षमितव्यम्
क्षमितव्यौ
क्षमितव्यान्
तृतीया
क्षमितव्येन
क्षमितव्याभ्याम्
क्षमितव्यैः
चतुर्थी
क्षमितव्याय
क्षमितव्याभ्याम्
क्षमितव्येभ्यः
पञ्चमी
क्षमितव्यात् / क्षमितव्याद्
क्षमितव्याभ्याम्
क्षमितव्येभ्यः
षष्ठी
क्षमितव्यस्य
क्षमितव्ययोः
क्षमितव्यानाम्
सप्तमी
क्षमितव्ये
क्षमितव्ययोः
क्षमितव्येषु


अन्याः