क्षमक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्षमकः
क्षमकौ
क्षमकाः
सम्बोधन
क्षमक
क्षमकौ
क्षमकाः
द्वितीया
क्षमकम्
क्षमकौ
क्षमकान्
तृतीया
क्षमकेण
क्षमकाभ्याम्
क्षमकैः
चतुर्थी
क्षमकाय
क्षमकाभ्याम्
क्षमकेभ्यः
पञ्चमी
क्षमकात् / क्षमकाद्
क्षमकाभ्याम्
क्षमकेभ्यः
षष्ठी
क्षमकस्य
क्षमकयोः
क्षमकाणाम्
सप्तमी
क्षमके
क्षमकयोः
क्षमकेषु
 
एक
द्वि
बहु
प्रथमा
क्षमकः
क्षमकौ
क्षमकाः
सम्बोधन
क्षमक
क्षमकौ
क्षमकाः
द्वितीया
क्षमकम्
क्षमकौ
क्षमकान्
तृतीया
क्षमकेण
क्षमकाभ्याम्
क्षमकैः
चतुर्थी
क्षमकाय
क्षमकाभ्याम्
क्षमकेभ्यः
पञ्चमी
क्षमकात् / क्षमकाद्
क्षमकाभ्याम्
क्षमकेभ्यः
षष्ठी
क्षमकस्य
क्षमकयोः
क्षमकाणाम्
सप्तमी
क्षमके
क्षमकयोः
क्षमकेषु


अन्याः