क्षत्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्षत्री
क्षत्र्यौ
क्षत्र्यः
सम्बोधन
क्षत्रि
क्षत्र्यौ
क्षत्र्यः
द्वितीया
क्षत्रीम्
क्षत्र्यौ
क्षत्रीः
तृतीया
क्षत्र्या
क्षत्रीभ्याम्
क्षत्रीभिः
चतुर्थी
क्षत्र्यै
क्षत्रीभ्याम्
क्षत्रीभ्यः
पञ्चमी
क्षत्र्याः
क्षत्रीभ्याम्
क्षत्रीभ्यः
षष्ठी
क्षत्र्याः
क्षत्र्योः
क्षत्रीणाम्
सप्तमी
क्षत्र्याम्
क्षत्र्योः
क्षत्रीषु
 
एक
द्वि
बहु
प्रथमा
क्षत्री
क्षत्र्यौ
क्षत्र्यः
सम्बोधन
क्षत्रि
क्षत्र्यौ
क्षत्र्यः
द्वितीया
क्षत्रीम्
क्षत्र्यौ
क्षत्रीः
तृतीया
क्षत्र्या
क्षत्रीभ्याम्
क्षत्रीभिः
चतुर्थी
क्षत्र्यै
क्षत्रीभ्याम्
क्षत्रीभ्यः
पञ्चमी
क्षत्र्याः
क्षत्रीभ्याम्
क्षत्रीभ्यः
षष्ठी
क्षत्र्याः
क्षत्र्योः
क्षत्रीणाम्
सप्तमी
क्षत्र्याम्
क्षत्र्योः
क्षत्रीषु


अन्याः