क्षण्वान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्षण्वानः
क्षण्वानौ
क्षण्वानाः
सम्बोधन
क्षण्वान
क्षण्वानौ
क्षण्वानाः
द्वितीया
क्षण्वानम्
क्षण्वानौ
क्षण्वानान्
तृतीया
क्षण्वानेन
क्षण्वानाभ्याम्
क्षण्वानैः
चतुर्थी
क्षण्वानाय
क्षण्वानाभ्याम्
क्षण्वानेभ्यः
पञ्चमी
क्षण्वानात् / क्षण्वानाद्
क्षण्वानाभ्याम्
क्षण्वानेभ्यः
षष्ठी
क्षण्वानस्य
क्षण्वानयोः
क्षण्वानानाम्
सप्तमी
क्षण्वाने
क्षण्वानयोः
क्षण्वानेषु
 
एक
द्वि
बहु
प्रथमा
क्षण्वानः
क्षण्वानौ
क्षण्वानाः
सम्बोधन
क्षण्वान
क्षण्वानौ
क्षण्वानाः
द्वितीया
क्षण्वानम्
क्षण्वानौ
क्षण्वानान्
तृतीया
क्षण्वानेन
क्षण्वानाभ्याम्
क्षण्वानैः
चतुर्थी
क्षण्वानाय
क्षण्वानाभ्याम्
क्षण्वानेभ्यः
पञ्चमी
क्षण्वानात् / क्षण्वानाद्
क्षण्वानाभ्याम्
क्षण्वानेभ्यः
षष्ठी
क्षण्वानस्य
क्षण्वानयोः
क्षण्वानानाम्
सप्तमी
क्षण्वाने
क्षण्वानयोः
क्षण्वानेषु


अन्याः