क्षञ्जितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्षञ्जितव्यः
क्षञ्जितव्यौ
क्षञ्जितव्याः
सम्बोधन
क्षञ्जितव्य
क्षञ्जितव्यौ
क्षञ्जितव्याः
द्वितीया
क्षञ्जितव्यम्
क्षञ्जितव्यौ
क्षञ्जितव्यान्
तृतीया
क्षञ्जितव्येन
क्षञ्जितव्याभ्याम्
क्षञ्जितव्यैः
चतुर्थी
क्षञ्जितव्याय
क्षञ्जितव्याभ्याम्
क्षञ्जितव्येभ्यः
पञ्चमी
क्षञ्जितव्यात् / क्षञ्जितव्याद्
क्षञ्जितव्याभ्याम्
क्षञ्जितव्येभ्यः
षष्ठी
क्षञ्जितव्यस्य
क्षञ्जितव्ययोः
क्षञ्जितव्यानाम्
सप्तमी
क्षञ्जितव्ये
क्षञ्जितव्ययोः
क्षञ्जितव्येषु
 
एक
द्वि
बहु
प्रथमा
क्षञ्जितव्यः
क्षञ्जितव्यौ
क्षञ्जितव्याः
सम्बोधन
क्षञ्जितव्य
क्षञ्जितव्यौ
क्षञ्जितव्याः
द्वितीया
क्षञ्जितव्यम्
क्षञ्जितव्यौ
क्षञ्जितव्यान्
तृतीया
क्षञ्जितव्येन
क्षञ्जितव्याभ्याम्
क्षञ्जितव्यैः
चतुर्थी
क्षञ्जितव्याय
क्षञ्जितव्याभ्याम्
क्षञ्जितव्येभ्यः
पञ्चमी
क्षञ्जितव्यात् / क्षञ्जितव्याद्
क्षञ्जितव्याभ्याम्
क्षञ्जितव्येभ्यः
षष्ठी
क्षञ्जितव्यस्य
क्षञ्जितव्ययोः
क्षञ्जितव्यानाम्
सप्तमी
क्षञ्जितव्ये
क्षञ्जितव्ययोः
क्षञ्जितव्येषु


अन्याः