क्शाता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्शाता
क्शाते
क्शाताः
सम्बोधन
क्शाते
क्शाते
क्शाताः
द्वितीया
क्शाताम्
क्शाते
क्शाताः
तृतीया
क्शातया
क्शाताभ्याम्
क्शाताभिः
चतुर्थी
क्शातायै
क्शाताभ्याम्
क्शाताभ्यः
पञ्चमी
क्शातायाः
क्शाताभ्याम्
क्शाताभ्यः
षष्ठी
क्शातायाः
क्शातयोः
क्शातानाम्
सप्तमी
क्शातायाम्
क्शातयोः
क्शातासु
 
एक
द्वि
बहु
प्रथमा
क्शाता
क्शाते
क्शाताः
सम्बोधन
क्शाते
क्शाते
क्शाताः
द्वितीया
क्शाताम्
क्शाते
क्शाताः
तृतीया
क्शातया
क्शाताभ्याम्
क्शाताभिः
चतुर्थी
क्शातायै
क्शाताभ्याम्
क्शाताभ्यः
पञ्चमी
क्शातायाः
क्शाताभ्याम्
क्शाताभ्यः
षष्ठी
क्शातायाः
क्शातयोः
क्शातानाम्
सप्तमी
क्शातायाम्
क्शातयोः
क्शातासु


अन्याः