क्वथनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्वथनीयः
क्वथनीयौ
क्वथनीयाः
सम्बोधन
क्वथनीय
क्वथनीयौ
क्वथनीयाः
द्वितीया
क्वथनीयम्
क्वथनीयौ
क्वथनीयान्
तृतीया
क्वथनीयेन
क्वथनीयाभ्याम्
क्वथनीयैः
चतुर्थी
क्वथनीयाय
क्वथनीयाभ्याम्
क्वथनीयेभ्यः
पञ्चमी
क्वथनीयात् / क्वथनीयाद्
क्वथनीयाभ्याम्
क्वथनीयेभ्यः
षष्ठी
क्वथनीयस्य
क्वथनीययोः
क्वथनीयानाम्
सप्तमी
क्वथनीये
क्वथनीययोः
क्वथनीयेषु
 
एक
द्वि
बहु
प्रथमा
क्वथनीयः
क्वथनीयौ
क्वथनीयाः
सम्बोधन
क्वथनीय
क्वथनीयौ
क्वथनीयाः
द्वितीया
क्वथनीयम्
क्वथनीयौ
क्वथनीयान्
तृतीया
क्वथनीयेन
क्वथनीयाभ्याम्
क्वथनीयैः
चतुर्थी
क्वथनीयाय
क्वथनीयाभ्याम्
क्वथनीयेभ्यः
पञ्चमी
क्वथनीयात् / क्वथनीयाद्
क्वथनीयाभ्याम्
क्वथनीयेभ्यः
षष्ठी
क्वथनीयस्य
क्वथनीययोः
क्वथनीयानाम्
सप्तमी
क्वथनीये
क्वथनीययोः
क्वथनीयेषु


अन्याः