क्वणनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्वणनीयः
क्वणनीयौ
क्वणनीयाः
सम्बोधन
क्वणनीय
क्वणनीयौ
क्वणनीयाः
द्वितीया
क्वणनीयम्
क्वणनीयौ
क्वणनीयान्
तृतीया
क्वणनीयेन
क्वणनीयाभ्याम्
क्वणनीयैः
चतुर्थी
क्वणनीयाय
क्वणनीयाभ्याम्
क्वणनीयेभ्यः
पञ्चमी
क्वणनीयात् / क्वणनीयाद्
क्वणनीयाभ्याम्
क्वणनीयेभ्यः
षष्ठी
क्वणनीयस्य
क्वणनीययोः
क्वणनीयानाम्
सप्तमी
क्वणनीये
क्वणनीययोः
क्वणनीयेषु
 
एक
द्वि
बहु
प्रथमा
क्वणनीयः
क्वणनीयौ
क्वणनीयाः
सम्बोधन
क्वणनीय
क्वणनीयौ
क्वणनीयाः
द्वितीया
क्वणनीयम्
क्वणनीयौ
क्वणनीयान्
तृतीया
क्वणनीयेन
क्वणनीयाभ्याम्
क्वणनीयैः
चतुर्थी
क्वणनीयाय
क्वणनीयाभ्याम्
क्वणनीयेभ्यः
पञ्चमी
क्वणनीयात् / क्वणनीयाद्
क्वणनीयाभ्याम्
क्वणनीयेभ्यः
षष्ठी
क्वणनीयस्य
क्वणनीययोः
क्वणनीयानाम्
सप्तमी
क्वणनीये
क्वणनीययोः
क्वणनीयेषु


अन्याः