क्लोतव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्लोतव्यः
क्लोतव्यौ
क्लोतव्याः
सम्बोधन
क्लोतव्य
क्लोतव्यौ
क्लोतव्याः
द्वितीया
क्लोतव्यम्
क्लोतव्यौ
क्लोतव्यान्
तृतीया
क्लोतव्येन
क्लोतव्याभ्याम्
क्लोतव्यैः
चतुर्थी
क्लोतव्याय
क्लोतव्याभ्याम्
क्लोतव्येभ्यः
पञ्चमी
क्लोतव्यात् / क्लोतव्याद्
क्लोतव्याभ्याम्
क्लोतव्येभ्यः
षष्ठी
क्लोतव्यस्य
क्लोतव्ययोः
क्लोतव्यानाम्
सप्तमी
क्लोतव्ये
क्लोतव्ययोः
क्लोतव्येषु
 
एक
द्वि
बहु
प्रथमा
क्लोतव्यः
क्लोतव्यौ
क्लोतव्याः
सम्बोधन
क्लोतव्य
क्लोतव्यौ
क्लोतव्याः
द्वितीया
क्लोतव्यम्
क्लोतव्यौ
क्लोतव्यान्
तृतीया
क्लोतव्येन
क्लोतव्याभ्याम्
क्लोतव्यैः
चतुर्थी
क्लोतव्याय
क्लोतव्याभ्याम्
क्लोतव्येभ्यः
पञ्चमी
क्लोतव्यात् / क्लोतव्याद्
क्लोतव्याभ्याम्
क्लोतव्येभ्यः
षष्ठी
क्लोतव्यस्य
क्लोतव्ययोः
क्लोतव्यानाम्
सप्तमी
क्लोतव्ये
क्लोतव्ययोः
क्लोतव्येषु


अन्याः