क्लेष्टव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्लेष्टव्यः
क्लेष्टव्यौ
क्लेष्टव्याः
सम्बोधन
क्लेष्टव्य
क्लेष्टव्यौ
क्लेष्टव्याः
द्वितीया
क्लेष्टव्यम्
क्लेष्टव्यौ
क्लेष्टव्यान्
तृतीया
क्लेष्टव्येन
क्लेष्टव्याभ्याम्
क्लेष्टव्यैः
चतुर्थी
क्लेष्टव्याय
क्लेष्टव्याभ्याम्
क्लेष्टव्येभ्यः
पञ्चमी
क्लेष्टव्यात् / क्लेष्टव्याद्
क्लेष्टव्याभ्याम्
क्लेष्टव्येभ्यः
षष्ठी
क्लेष्टव्यस्य
क्लेष्टव्ययोः
क्लेष्टव्यानाम्
सप्तमी
क्लेष्टव्ये
क्लेष्टव्ययोः
क्लेष्टव्येषु
 
एक
द्वि
बहु
प्रथमा
क्लेष्टव्यः
क्लेष्टव्यौ
क्लेष्टव्याः
सम्बोधन
क्लेष्टव्य
क्लेष्टव्यौ
क्लेष्टव्याः
द्वितीया
क्लेष्टव्यम्
क्लेष्टव्यौ
क्लेष्टव्यान्
तृतीया
क्लेष्टव्येन
क्लेष्टव्याभ्याम्
क्लेष्टव्यैः
चतुर्थी
क्लेष्टव्याय
क्लेष्टव्याभ्याम्
क्लेष्टव्येभ्यः
पञ्चमी
क्लेष्टव्यात् / क्लेष्टव्याद्
क्लेष्टव्याभ्याम्
क्लेष्टव्येभ्यः
षष्ठी
क्लेष्टव्यस्य
क्लेष्टव्ययोः
क्लेष्टव्यानाम्
सप्तमी
क्लेष्टव्ये
क्लेष्टव्ययोः
क्लेष्टव्येषु


अन्याः