क्लेशक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्लेशकः
क्लेशकौ
क्लेशकाः
सम्बोधन
क्लेशक
क्लेशकौ
क्लेशकाः
द्वितीया
क्लेशकम्
क्लेशकौ
क्लेशकान्
तृतीया
क्लेशकेन
क्लेशकाभ्याम्
क्लेशकैः
चतुर्थी
क्लेशकाय
क्लेशकाभ्याम्
क्लेशकेभ्यः
पञ्चमी
क्लेशकात् / क्लेशकाद्
क्लेशकाभ्याम्
क्लेशकेभ्यः
षष्ठी
क्लेशकस्य
क्लेशकयोः
क्लेशकानाम्
सप्तमी
क्लेशके
क्लेशकयोः
क्लेशकेषु
 
एक
द्वि
बहु
प्रथमा
क्लेशकः
क्लेशकौ
क्लेशकाः
सम्बोधन
क्लेशक
क्लेशकौ
क्लेशकाः
द्वितीया
क्लेशकम्
क्लेशकौ
क्लेशकान्
तृतीया
क्लेशकेन
क्लेशकाभ्याम्
क्लेशकैः
चतुर्थी
क्लेशकाय
क्लेशकाभ्याम्
क्लेशकेभ्यः
पञ्चमी
क्लेशकात् / क्लेशकाद्
क्लेशकाभ्याम्
क्लेशकेभ्यः
षष्ठी
क्लेशकस्य
क्लेशकयोः
क्लेशकानाम्
सप्तमी
क्लेशके
क्लेशकयोः
क्लेशकेषु


अन्याः