क्लेदितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्लेदितव्यः
क्लेदितव्यौ
क्लेदितव्याः
सम्बोधन
क्लेदितव्य
क्लेदितव्यौ
क्लेदितव्याः
द्वितीया
क्लेदितव्यम्
क्लेदितव्यौ
क्लेदितव्यान्
तृतीया
क्लेदितव्येन
क्लेदितव्याभ्याम्
क्लेदितव्यैः
चतुर्थी
क्लेदितव्याय
क्लेदितव्याभ्याम्
क्लेदितव्येभ्यः
पञ्चमी
क्लेदितव्यात् / क्लेदितव्याद्
क्लेदितव्याभ्याम्
क्लेदितव्येभ्यः
षष्ठी
क्लेदितव्यस्य
क्लेदितव्ययोः
क्लेदितव्यानाम्
सप्तमी
क्लेदितव्ये
क्लेदितव्ययोः
क्लेदितव्येषु
 
एक
द्वि
बहु
प्रथमा
क्लेदितव्यः
क्लेदितव्यौ
क्लेदितव्याः
सम्बोधन
क्लेदितव्य
क्लेदितव्यौ
क्लेदितव्याः
द्वितीया
क्लेदितव्यम्
क्लेदितव्यौ
क्लेदितव्यान्
तृतीया
क्लेदितव्येन
क्लेदितव्याभ्याम्
क्लेदितव्यैः
चतुर्थी
क्लेदितव्याय
क्लेदितव्याभ्याम्
क्लेदितव्येभ्यः
पञ्चमी
क्लेदितव्यात् / क्लेदितव्याद्
क्लेदितव्याभ्याम्
क्लेदितव्येभ्यः
षष्ठी
क्लेदितव्यस्य
क्लेदितव्ययोः
क्लेदितव्यानाम्
सप्तमी
क्लेदितव्ये
क्लेदितव्ययोः
क्लेदितव्येषु


अन्याः