क्लेत्तव्य शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्लेत्तव्यम्
क्लेत्तव्ये
क्लेत्तव्यानि
सम्बोधन
क्लेत्तव्य
क्लेत्तव्ये
क्लेत्तव्यानि
द्वितीया
क्लेत्तव्यम्
क्लेत्तव्ये
क्लेत्तव्यानि
तृतीया
क्लेत्तव्येन
क्लेत्तव्याभ्याम्
क्लेत्तव्यैः
चतुर्थी
क्लेत्तव्याय
क्लेत्तव्याभ्याम्
क्लेत्तव्येभ्यः
पञ्चमी
क्लेत्तव्यात् / क्लेत्तव्याद्
क्लेत्तव्याभ्याम्
क्लेत्तव्येभ्यः
षष्ठी
क्लेत्तव्यस्य
क्लेत्तव्ययोः
क्लेत्तव्यानाम्
सप्तमी
क्लेत्तव्ये
क्लेत्तव्ययोः
क्लेत्तव्येषु
 
एक
द्वि
बहु
प्रथमा
क्लेत्तव्यम्
क्लेत्तव्ये
क्लेत्तव्यानि
सम्बोधन
क्लेत्तव्य
क्लेत्तव्ये
क्लेत्तव्यानि
द्वितीया
क्लेत्तव्यम्
क्लेत्तव्ये
क्लेत्तव्यानि
तृतीया
क्लेत्तव्येन
क्लेत्तव्याभ्याम्
क्लेत्तव्यैः
चतुर्थी
क्लेत्तव्याय
क्लेत्तव्याभ्याम्
क्लेत्तव्येभ्यः
पञ्चमी
क्लेत्तव्यात् / क्लेत्तव्याद्
क्लेत्तव्याभ्याम्
क्लेत्तव्येभ्यः
षष्ठी
क्लेत्तव्यस्य
क्लेत्तव्ययोः
क्लेत्तव्यानाम्
सप्तमी
क्लेत्तव्ये
क्लेत्तव्ययोः
क्लेत्तव्येषु


अन्याः