क्लुत शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्लुतः
क्लुतौ
क्लुताः
सम्बोधन
क्लुत
क्लुतौ
क्लुताः
द्वितीया
क्लुतम्
क्लुतौ
क्लुतान्
तृतीया
क्लुतेन
क्लुताभ्याम्
क्लुतैः
चतुर्थी
क्लुताय
क्लुताभ्याम्
क्लुतेभ्यः
पञ्चमी
क्लुतात् / क्लुताद्
क्लुताभ्याम्
क्लुतेभ्यः
षष्ठी
क्लुतस्य
क्लुतयोः
क्लुतानाम्
सप्तमी
क्लुते
क्लुतयोः
क्लुतेषु
 
एक
द्वि
बहु
प्रथमा
क्लुतः
क्लुतौ
क्लुताः
सम्बोधन
क्लुत
क्लुतौ
क्लुताः
द्वितीया
क्लुतम्
क्लुतौ
क्लुतान्
तृतीया
क्लुतेन
क्लुताभ्याम्
क्लुतैः
चतुर्थी
क्लुताय
क्लुताभ्याम्
क्लुतेभ्यः
पञ्चमी
क्लुतात् / क्लुताद्
क्लुताभ्याम्
क्लुतेभ्यः
षष्ठी
क्लुतस्य
क्लुतयोः
क्लुतानाम्
सप्तमी
क्लुते
क्लुतयोः
क्लुतेषु


अन्याः