क्लिष्ट शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्लिष्टः
क्लिष्टौ
क्लिष्टाः
सम्बोधन
क्लिष्ट
क्लिष्टौ
क्लिष्टाः
द्वितीया
क्लिष्टम्
क्लिष्टौ
क्लिष्टान्
तृतीया
क्लिष्टेन
क्लिष्टाभ्याम्
क्लिष्टैः
चतुर्थी
क्लिष्टाय
क्लिष्टाभ्याम्
क्लिष्टेभ्यः
पञ्चमी
क्लिष्टात् / क्लिष्टाद्
क्लिष्टाभ्याम्
क्लिष्टेभ्यः
षष्ठी
क्लिष्टस्य
क्लिष्टयोः
क्लिष्टानाम्
सप्तमी
क्लिष्टे
क्लिष्टयोः
क्लिष्टेषु
 
एक
द्वि
बहु
प्रथमा
क्लिष्टः
क्लिष्टौ
क्लिष्टाः
सम्बोधन
क्लिष्ट
क्लिष्टौ
क्लिष्टाः
द्वितीया
क्लिष्टम्
क्लिष्टौ
क्लिष्टान्
तृतीया
क्लिष्टेन
क्लिष्टाभ्याम्
क्लिष्टैः
चतुर्थी
क्लिष्टाय
क्लिष्टाभ्याम्
क्लिष्टेभ्यः
पञ्चमी
क्लिष्टात् / क्लिष्टाद्
क्लिष्टाभ्याम्
क्लिष्टेभ्यः
षष्ठी
क्लिष्टस्य
क्लिष्टयोः
क्लिष्टानाम्
सप्तमी
क्लिष्टे
क्लिष्टयोः
क्लिष्टेषु


अन्याः