क्लिन्दितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्लिन्दितृ
क्लिन्दितृणी
क्लिन्दितॄणि
सम्बोधन
क्लिन्दितः / क्लिन्दितृ
क्लिन्दितृणी
क्लिन्दितॄणि
द्वितीया
क्लिन्दितृ
क्लिन्दितृणी
क्लिन्दितॄणि
तृतीया
क्लिन्दित्रा / क्लिन्दितृणा
क्लिन्दितृभ्याम्
क्लिन्दितृभिः
चतुर्थी
क्लिन्दित्रे / क्लिन्दितृणे
क्लिन्दितृभ्याम्
क्लिन्दितृभ्यः
पञ्चमी
क्लिन्दितुः / क्लिन्दितृणः
क्लिन्दितृभ्याम्
क्लिन्दितृभ्यः
षष्ठी
क्लिन्दितुः / क्लिन्दितृणः
क्लिन्दित्रोः / क्लिन्दितृणोः
क्लिन्दितॄणाम्
सप्तमी
क्लिन्दितरि / क्लिन्दितृणि
क्लिन्दित्रोः / क्लिन्दितृणोः
क्लिन्दितृषु
 
एक
द्वि
बहु
प्रथमा
क्लिन्दितृ
क्लिन्दितृणी
क्लिन्दितॄणि
सम्बोधन
क्लिन्दितः / क्लिन्दितृ
क्लिन्दितृणी
क्लिन्दितॄणि
द्वितीया
क्लिन्दितृ
क्लिन्दितृणी
क्लिन्दितॄणि
तृतीया
क्लिन्दित्रा / क्लिन्दितृणा
क्लिन्दितृभ्याम्
क्लिन्दितृभिः
चतुर्थी
क्लिन्दित्रे / क्लिन्दितृणे
क्लिन्दितृभ्याम्
क्लिन्दितृभ्यः
पञ्चमी
क्लिन्दितुः / क्लिन्दितृणः
क्लिन्दितृभ्याम्
क्लिन्दितृभ्यः
षष्ठी
क्लिन्दितुः / क्लिन्दितृणः
क्लिन्दित्रोः / क्लिन्दितृणोः
क्लिन्दितॄणाम्
सप्तमी
क्लिन्दितरि / क्लिन्दितृणि
क्लिन्दित्रोः / क्लिन्दितृणोः
क्लिन्दितृषु


अन्याः