क्लिन्दितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्लिन्दितवत् / क्लिन्दितवद्
क्लिन्दितवती
क्लिन्दितवन्ति
सम्बोधन
क्लिन्दितवत् / क्लिन्दितवद्
क्लिन्दितवती
क्लिन्दितवन्ति
द्वितीया
क्लिन्दितवत् / क्लिन्दितवद्
क्लिन्दितवती
क्लिन्दितवन्ति
तृतीया
क्लिन्दितवता
क्लिन्दितवद्भ्याम्
क्लिन्दितवद्भिः
चतुर्थी
क्लिन्दितवते
क्लिन्दितवद्भ्याम्
क्लिन्दितवद्भ्यः
पञ्चमी
क्लिन्दितवतः
क्लिन्दितवद्भ्याम्
क्लिन्दितवद्भ्यः
षष्ठी
क्लिन्दितवतः
क्लिन्दितवतोः
क्लिन्दितवताम्
सप्तमी
क्लिन्दितवति
क्लिन्दितवतोः
क्लिन्दितवत्सु
 
एक
द्वि
बहु
प्रथमा
क्लिन्दितवत् / क्लिन्दितवद्
क्लिन्दितवती
क्लिन्दितवन्ति
सम्बोधन
क्लिन्दितवत् / क्लिन्दितवद्
क्लिन्दितवती
क्लिन्दितवन्ति
द्वितीया
क्लिन्दितवत् / क्लिन्दितवद्
क्लिन्दितवती
क्लिन्दितवन्ति
तृतीया
क्लिन्दितवता
क्लिन्दितवद्भ्याम्
क्लिन्दितवद्भिः
चतुर्थी
क्लिन्दितवते
क्लिन्दितवद्भ्याम्
क्लिन्दितवद्भ्यः
पञ्चमी
क्लिन्दितवतः
क्लिन्दितवद्भ्याम्
क्लिन्दितवद्भ्यः
षष्ठी
क्लिन्दितवतः
क्लिन्दितवतोः
क्लिन्दितवताम्
सप्तमी
क्लिन्दितवति
क्लिन्दितवतोः
क्लिन्दितवत्सु


अन्याः