क्लिन्दित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्लिन्दितः
क्लिन्दितौ
क्लिन्दिताः
सम्बोधन
क्लिन्दित
क्लिन्दितौ
क्लिन्दिताः
द्वितीया
क्लिन्दितम्
क्लिन्दितौ
क्लिन्दितान्
तृतीया
क्लिन्दितेन
क्लिन्दिताभ्याम्
क्लिन्दितैः
चतुर्थी
क्लिन्दिताय
क्लिन्दिताभ्याम्
क्लिन्दितेभ्यः
पञ्चमी
क्लिन्दितात् / क्लिन्दिताद्
क्लिन्दिताभ्याम्
क्लिन्दितेभ्यः
षष्ठी
क्लिन्दितस्य
क्लिन्दितयोः
क्लिन्दितानाम्
सप्तमी
क्लिन्दिते
क्लिन्दितयोः
क्लिन्दितेषु
 
एक
द्वि
बहु
प्रथमा
क्लिन्दितः
क्लिन्दितौ
क्लिन्दिताः
सम्बोधन
क्लिन्दित
क्लिन्दितौ
क्लिन्दिताः
द्वितीया
क्लिन्दितम्
क्लिन्दितौ
क्लिन्दितान्
तृतीया
क्लिन्दितेन
क्लिन्दिताभ्याम्
क्लिन्दितैः
चतुर्थी
क्लिन्दिताय
क्लिन्दिताभ्याम्
क्लिन्दितेभ्यः
पञ्चमी
क्लिन्दितात् / क्लिन्दिताद्
क्लिन्दिताभ्याम्
क्लिन्दितेभ्यः
षष्ठी
क्लिन्दितस्य
क्लिन्दितयोः
क्लिन्दितानाम्
सप्तमी
क्लिन्दिते
क्लिन्दितयोः
क्लिन्दितेषु


अन्याः