क्लिन्दनीया शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्लिन्दनीया
क्लिन्दनीये
क्लिन्दनीयाः
सम्बोधन
क्लिन्दनीये
क्लिन्दनीये
क्लिन्दनीयाः
द्वितीया
क्लिन्दनीयाम्
क्लिन्दनीये
क्लिन्दनीयाः
तृतीया
क्लिन्दनीयया
क्लिन्दनीयाभ्याम्
क्लिन्दनीयाभिः
चतुर्थी
क्लिन्दनीयायै
क्लिन्दनीयाभ्याम्
क्लिन्दनीयाभ्यः
पञ्चमी
क्लिन्दनीयायाः
क्लिन्दनीयाभ्याम्
क्लिन्दनीयाभ्यः
षष्ठी
क्लिन्दनीयायाः
क्लिन्दनीययोः
क्लिन्दनीयानाम्
सप्तमी
क्लिन्दनीयायाम्
क्लिन्दनीययोः
क्लिन्दनीयासु
 
एक
द्वि
बहु
प्रथमा
क्लिन्दनीया
क्लिन्दनीये
क्लिन्दनीयाः
सम्बोधन
क्लिन्दनीये
क्लिन्दनीये
क्लिन्दनीयाः
द्वितीया
क्लिन्दनीयाम्
क्लिन्दनीये
क्लिन्दनीयाः
तृतीया
क्लिन्दनीयया
क्लिन्दनीयाभ्याम्
क्लिन्दनीयाभिः
चतुर्थी
क्लिन्दनीयायै
क्लिन्दनीयाभ्याम्
क्लिन्दनीयाभ्यः
पञ्चमी
क्लिन्दनीयायाः
क्लिन्दनीयाभ्याम्
क्लिन्दनीयाभ्यः
षष्ठी
क्लिन्दनीयायाः
क्लिन्दनीययोः
क्लिन्दनीयानाम्
सप्तमी
क्लिन्दनीयायाम्
क्लिन्दनीययोः
क्लिन्दनीयासु


अन्याः