क्लिन्दनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्लिन्दनीयः
क्लिन्दनीयौ
क्लिन्दनीयाः
सम्बोधन
क्लिन्दनीय
क्लिन्दनीयौ
क्लिन्दनीयाः
द्वितीया
क्लिन्दनीयम्
क्लिन्दनीयौ
क्लिन्दनीयान्
तृतीया
क्लिन्दनीयेन
क्लिन्दनीयाभ्याम्
क्लिन्दनीयैः
चतुर्थी
क्लिन्दनीयाय
क्लिन्दनीयाभ्याम्
क्लिन्दनीयेभ्यः
पञ्चमी
क्लिन्दनीयात् / क्लिन्दनीयाद्
क्लिन्दनीयाभ्याम्
क्लिन्दनीयेभ्यः
षष्ठी
क्लिन्दनीयस्य
क्लिन्दनीययोः
क्लिन्दनीयानाम्
सप्तमी
क्लिन्दनीये
क्लिन्दनीययोः
क्लिन्दनीयेषु
 
एक
द्वि
बहु
प्रथमा
क्लिन्दनीयः
क्लिन्दनीयौ
क्लिन्दनीयाः
सम्बोधन
क्लिन्दनीय
क्लिन्दनीयौ
क्लिन्दनीयाः
द्वितीया
क्लिन्दनीयम्
क्लिन्दनीयौ
क्लिन्दनीयान्
तृतीया
क्लिन्दनीयेन
क्लिन्दनीयाभ्याम्
क्लिन्दनीयैः
चतुर्थी
क्लिन्दनीयाय
क्लिन्दनीयाभ्याम्
क्लिन्दनीयेभ्यः
पञ्चमी
क्लिन्दनीयात् / क्लिन्दनीयाद्
क्लिन्दनीयाभ्याम्
क्लिन्दनीयेभ्यः
षष्ठी
क्लिन्दनीयस्य
क्लिन्दनीययोः
क्लिन्दनीयानाम्
सप्तमी
क्लिन्दनीये
क्लिन्दनीययोः
क्लिन्दनीयेषु


अन्याः