क्लिन्दन शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्लिन्दनम्
क्लिन्दने
क्लिन्दनानि
सम्बोधन
क्लिन्दन
क्लिन्दने
क्लिन्दनानि
द्वितीया
क्लिन्दनम्
क्लिन्दने
क्लिन्दनानि
तृतीया
क्लिन्दनेन
क्लिन्दनाभ्याम्
क्लिन्दनैः
चतुर्थी
क्लिन्दनाय
क्लिन्दनाभ्याम्
क्लिन्दनेभ्यः
पञ्चमी
क्लिन्दनात् / क्लिन्दनाद्
क्लिन्दनाभ्याम्
क्लिन्दनेभ्यः
षष्ठी
क्लिन्दनस्य
क्लिन्दनयोः
क्लिन्दनानाम्
सप्तमी
क्लिन्दने
क्लिन्दनयोः
क्लिन्दनेषु
 
एक
द्वि
बहु
प्रथमा
क्लिन्दनम्
क्लिन्दने
क्लिन्दनानि
सम्बोधन
क्लिन्दन
क्लिन्दने
क्लिन्दनानि
द्वितीया
क्लिन्दनम्
क्लिन्दने
क्लिन्दनानि
तृतीया
क्लिन्दनेन
क्लिन्दनाभ्याम्
क्लिन्दनैः
चतुर्थी
क्लिन्दनाय
क्लिन्दनाभ्याम्
क्लिन्दनेभ्यः
पञ्चमी
क्लिन्दनात् / क्लिन्दनाद्
क्लिन्दनाभ्याम्
क्लिन्दनेभ्यः
षष्ठी
क्लिन्दनस्य
क्लिन्दनयोः
क्लिन्दनानाम्
सप्तमी
क्लिन्दने
क्लिन्दनयोः
क्लिन्दनेषु