क्लिन्दक शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्लिन्दकम्
क्लिन्दके
क्लिन्दकानि
सम्बोधन
क्लिन्दक
क्लिन्दके
क्लिन्दकानि
द्वितीया
क्लिन्दकम्
क्लिन्दके
क्लिन्दकानि
तृतीया
क्लिन्दकेन
क्लिन्दकाभ्याम्
क्लिन्दकैः
चतुर्थी
क्लिन्दकाय
क्लिन्दकाभ्याम्
क्लिन्दकेभ्यः
पञ्चमी
क्लिन्दकात् / क्लिन्दकाद्
क्लिन्दकाभ्याम्
क्लिन्दकेभ्यः
षष्ठी
क्लिन्दकस्य
क्लिन्दकयोः
क्लिन्दकानाम्
सप्तमी
क्लिन्दके
क्लिन्दकयोः
क्लिन्दकेषु
 
एक
द्वि
बहु
प्रथमा
क्लिन्दकम्
क्लिन्दके
क्लिन्दकानि
सम्बोधन
क्लिन्दक
क्लिन्दके
क्लिन्दकानि
द्वितीया
क्लिन्दकम्
क्लिन्दके
क्लिन्दकानि
तृतीया
क्लिन्दकेन
क्लिन्दकाभ्याम्
क्लिन्दकैः
चतुर्थी
क्लिन्दकाय
क्लिन्दकाभ्याम्
क्लिन्दकेभ्यः
पञ्चमी
क्लिन्दकात् / क्लिन्दकाद्
क्लिन्दकाभ्याम्
क्लिन्दकेभ्यः
षष्ठी
क्लिन्दकस्य
क्लिन्दकयोः
क्लिन्दकानाम्
सप्तमी
क्लिन्दके
क्लिन्दकयोः
क्लिन्दकेषु


अन्याः