क्लमितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्लमितव्यः
क्लमितव्यौ
क्लमितव्याः
सम्बोधन
क्लमितव्य
क्लमितव्यौ
क्लमितव्याः
द्वितीया
क्लमितव्यम्
क्लमितव्यौ
क्लमितव्यान्
तृतीया
क्लमितव्येन
क्लमितव्याभ्याम्
क्लमितव्यैः
चतुर्थी
क्लमितव्याय
क्लमितव्याभ्याम्
क्लमितव्येभ्यः
पञ्चमी
क्लमितव्यात् / क्लमितव्याद्
क्लमितव्याभ्याम्
क्लमितव्येभ्यः
षष्ठी
क्लमितव्यस्य
क्लमितव्ययोः
क्लमितव्यानाम्
सप्तमी
क्लमितव्ये
क्लमितव्ययोः
क्लमितव्येषु
 
एक
द्वि
बहु
प्रथमा
क्लमितव्यः
क्लमितव्यौ
क्लमितव्याः
सम्बोधन
क्लमितव्य
क्लमितव्यौ
क्लमितव्याः
द्वितीया
क्लमितव्यम्
क्लमितव्यौ
क्लमितव्यान्
तृतीया
क्लमितव्येन
क्लमितव्याभ्याम्
क्लमितव्यैः
चतुर्थी
क्लमितव्याय
क्लमितव्याभ्याम्
क्लमितव्येभ्यः
पञ्चमी
क्लमितव्यात् / क्लमितव्याद्
क्लमितव्याभ्याम्
क्लमितव्येभ्यः
षष्ठी
क्लमितव्यस्य
क्लमितव्ययोः
क्लमितव्यानाम्
सप्तमी
क्लमितव्ये
क्लमितव्ययोः
क्लमितव्येषु


अन्याः