क्लदितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्लदितव्यः
क्लदितव्यौ
क्लदितव्याः
सम्बोधन
क्लदितव्य
क्लदितव्यौ
क्लदितव्याः
द्वितीया
क्लदितव्यम्
क्लदितव्यौ
क्लदितव्यान्
तृतीया
क्लदितव्येन
क्लदितव्याभ्याम्
क्लदितव्यैः
चतुर्थी
क्लदितव्याय
क्लदितव्याभ्याम्
क्लदितव्येभ्यः
पञ्चमी
क्लदितव्यात् / क्लदितव्याद्
क्लदितव्याभ्याम्
क्लदितव्येभ्यः
षष्ठी
क्लदितव्यस्य
क्लदितव्ययोः
क्लदितव्यानाम्
सप्तमी
क्लदितव्ये
क्लदितव्ययोः
क्लदितव्येषु
 
एक
द्वि
बहु
प्रथमा
क्लदितव्यः
क्लदितव्यौ
क्लदितव्याः
सम्बोधन
क्लदितव्य
क्लदितव्यौ
क्लदितव्याः
द्वितीया
क्लदितव्यम्
क्लदितव्यौ
क्लदितव्यान्
तृतीया
क्लदितव्येन
क्लदितव्याभ्याम्
क्लदितव्यैः
चतुर्थी
क्लदितव्याय
क्लदितव्याभ्याम्
क्लदितव्येभ्यः
पञ्चमी
क्लदितव्यात् / क्लदितव्याद्
क्लदितव्याभ्याम्
क्लदितव्येभ्यः
षष्ठी
क्लदितव्यस्य
क्लदितव्ययोः
क्लदितव्यानाम्
सप्तमी
क्लदितव्ये
क्लदितव्ययोः
क्लदितव्येषु


अन्याः