क्रौशशतिक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्रौशशतिकः
क्रौशशतिकौ
क्रौशशतिकाः
सम्बोधन
क्रौशशतिक
क्रौशशतिकौ
क्रौशशतिकाः
द्वितीया
क्रौशशतिकम्
क्रौशशतिकौ
क्रौशशतिकान्
तृतीया
क्रौशशतिकेन
क्रौशशतिकाभ्याम्
क्रौशशतिकैः
चतुर्थी
क्रौशशतिकाय
क्रौशशतिकाभ्याम्
क्रौशशतिकेभ्यः
पञ्चमी
क्रौशशतिकात् / क्रौशशतिकाद्
क्रौशशतिकाभ्याम्
क्रौशशतिकेभ्यः
षष्ठी
क्रौशशतिकस्य
क्रौशशतिकयोः
क्रौशशतिकानाम्
सप्तमी
क्रौशशतिके
क्रौशशतिकयोः
क्रौशशतिकेषु
 
एक
द्वि
बहु
प्रथमा
क्रौशशतिकः
क्रौशशतिकौ
क्रौशशतिकाः
सम्बोधन
क्रौशशतिक
क्रौशशतिकौ
क्रौशशतिकाः
द्वितीया
क्रौशशतिकम्
क्रौशशतिकौ
क्रौशशतिकान्
तृतीया
क्रौशशतिकेन
क्रौशशतिकाभ्याम्
क्रौशशतिकैः
चतुर्थी
क्रौशशतिकाय
क्रौशशतिकाभ्याम्
क्रौशशतिकेभ्यः
पञ्चमी
क्रौशशतिकात् / क्रौशशतिकाद्
क्रौशशतिकाभ्याम्
क्रौशशतिकेभ्यः
षष्ठी
क्रौशशतिकस्य
क्रौशशतिकयोः
क्रौशशतिकानाम्
सप्तमी
क्रौशशतिके
क्रौशशतिकयोः
क्रौशशतिकेषु


अन्याः