क्रोष्टु शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्रोष्टा
क्रोष्टारौ
क्रोष्टारः
सम्बोधन
क्रोष्टो
क्रोष्टारौ
क्रोष्टारः
द्वितीया
क्रोष्टारम्
क्रोष्टारौ
क्रोष्टून्
तृतीया
क्रोष्ट्रा / क्रोष्टुना
क्रोष्टुभ्याम्
क्रोष्टुभिः
चतुर्थी
क्रोष्ट्रे / क्रोष्टवे
क्रोष्टुभ्याम्
क्रोष्टुभ्यः
पञ्चमी
क्रोष्टुः / क्रोष्टोः
क्रोष्टुभ्याम्
क्रोष्टुभ्यः
षष्ठी
क्रोष्टुः / क्रोष्टोः
क्रोष्ट्रोः / क्रोष्ट्वोः
क्रोष्टूनाम्
सप्तमी
क्रोष्टरि / क्रोष्टौ
क्रोष्ट्रोः / क्रोष्ट्वोः
क्रोष्टुषु
 
एक
द्वि
बहु
प्रथमा
क्रोष्टा
क्रोष्टारौ
क्रोष्टारः
सम्बोधन
क्रोष्टो
क्रोष्टारौ
क्रोष्टारः
द्वितीया
क्रोष्टारम्
क्रोष्टारौ
क्रोष्टून्
तृतीया
क्रोष्ट्रा / क्रोष्टुना
क्रोष्टुभ्याम्
क्रोष्टुभिः
चतुर्थी
क्रोष्ट्रे / क्रोष्टवे
क्रोष्टुभ्याम्
क्रोष्टुभ्यः
पञ्चमी
क्रोष्टुः / क्रोष्टोः
क्रोष्टुभ्याम्
क्रोष्टुभ्यः
षष्ठी
क्रोष्टुः / क्रोष्टोः
क्रोष्ट्रोः / क्रोष्ट्वोः
क्रोष्टूनाम्
सप्तमी
क्रोष्टरि / क्रोष्टौ
क्रोष्ट्रोः / क्रोष्ट्वोः
क्रोष्टुषु


अन्याः