क्रोधन शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्रोधनः
क्रोधनौ
क्रोधनाः
सम्बोधन
क्रोधन
क्रोधनौ
क्रोधनाः
द्वितीया
क्रोधनम्
क्रोधनौ
क्रोधनान्
तृतीया
क्रोधनेन
क्रोधनाभ्याम्
क्रोधनैः
चतुर्थी
क्रोधनाय
क्रोधनाभ्याम्
क्रोधनेभ्यः
पञ्चमी
क्रोधनात् / क्रोधनाद्
क्रोधनाभ्याम्
क्रोधनेभ्यः
षष्ठी
क्रोधनस्य
क्रोधनयोः
क्रोधनानाम्
सप्तमी
क्रोधने
क्रोधनयोः
क्रोधनेषु
 
एक
द्वि
बहु
प्रथमा
क्रोधनः
क्रोधनौ
क्रोधनाः
सम्बोधन
क्रोधन
क्रोधनौ
क्रोधनाः
द्वितीया
क्रोधनम्
क्रोधनौ
क्रोधनान्
तृतीया
क्रोधनेन
क्रोधनाभ्याम्
क्रोधनैः
चतुर्थी
क्रोधनाय
क्रोधनाभ्याम्
क्रोधनेभ्यः
पञ्चमी
क्रोधनात् / क्रोधनाद्
क्रोधनाभ्याम्
क्रोधनेभ्यः
षष्ठी
क्रोधनस्य
क्रोधनयोः
क्रोधनानाम्
सप्तमी
क्रोधने
क्रोधनयोः
क्रोधनेषु


अन्याः