क्रोध शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्रोधः
क्रोधौ
क्रोधाः
सम्बोधन
क्रोध
क्रोधौ
क्रोधाः
द्वितीया
क्रोधम्
क्रोधौ
क्रोधान्
तृतीया
क्रोधेन
क्रोधाभ्याम्
क्रोधैः
चतुर्थी
क्रोधाय
क्रोधाभ्याम्
क्रोधेभ्यः
पञ्चमी
क्रोधात् / क्रोधाद्
क्रोधाभ्याम्
क्रोधेभ्यः
षष्ठी
क्रोधस्य
क्रोधयोः
क्रोधानाम्
सप्तमी
क्रोधे
क्रोधयोः
क्रोधेषु
 
एक
द्वि
बहु
प्रथमा
क्रोधः
क्रोधौ
क्रोधाः
सम्बोधन
क्रोध
क्रोधौ
क्रोधाः
द्वितीया
क्रोधम्
क्रोधौ
क्रोधान्
तृतीया
क्रोधेन
क्रोधाभ्याम्
क्रोधैः
चतुर्थी
क्रोधाय
क्रोधाभ्याम्
क्रोधेभ्यः
पञ्चमी
क्रोधात् / क्रोधाद्
क्रोधाभ्याम्
क्रोधेभ्यः
षष्ठी
क्रोधस्य
क्रोधयोः
क्रोधानाम्
सप्तमी
क्रोधे
क्रोधयोः
क्रोधेषु


अन्याः