क्रोद्धव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्रोद्धव्यः
क्रोद्धव्यौ
क्रोद्धव्याः
सम्बोधन
क्रोद्धव्य
क्रोद्धव्यौ
क्रोद्धव्याः
द्वितीया
क्रोद्धव्यम्
क्रोद्धव्यौ
क्रोद्धव्यान्
तृतीया
क्रोद्धव्येन
क्रोद्धव्याभ्याम्
क्रोद्धव्यैः
चतुर्थी
क्रोद्धव्याय
क्रोद्धव्याभ्याम्
क्रोद्धव्येभ्यः
पञ्चमी
क्रोद्धव्यात् / क्रोद्धव्याद्
क्रोद्धव्याभ्याम्
क्रोद्धव्येभ्यः
षष्ठी
क्रोद्धव्यस्य
क्रोद्धव्ययोः
क्रोद्धव्यानाम्
सप्तमी
क्रोद्धव्ये
क्रोद्धव्ययोः
क्रोद्धव्येषु
 
एक
द्वि
बहु
प्रथमा
क्रोद्धव्यः
क्रोद्धव्यौ
क्रोद्धव्याः
सम्बोधन
क्रोद्धव्य
क्रोद्धव्यौ
क्रोद्धव्याः
द्वितीया
क्रोद्धव्यम्
क्रोद्धव्यौ
क्रोद्धव्यान्
तृतीया
क्रोद्धव्येन
क्रोद्धव्याभ्याम्
क्रोद्धव्यैः
चतुर्थी
क्रोद्धव्याय
क्रोद्धव्याभ्याम्
क्रोद्धव्येभ्यः
पञ्चमी
क्रोद्धव्यात् / क्रोद्धव्याद्
क्रोद्धव्याभ्याम्
क्रोद्धव्येभ्यः
षष्ठी
क्रोद्धव्यस्य
क्रोद्धव्ययोः
क्रोद्धव्यानाम्
सप्तमी
क्रोद्धव्ये
क्रोद्धव्ययोः
क्रोद्धव्येषु


अन्याः