क्रुद्ध शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्रुद्धः
क्रुद्धौ
क्रुद्धाः
सम्बोधन
क्रुद्ध
क्रुद्धौ
क्रुद्धाः
द्वितीया
क्रुद्धम्
क्रुद्धौ
क्रुद्धान्
तृतीया
क्रुद्धेन
क्रुद्धाभ्याम्
क्रुद्धैः
चतुर्थी
क्रुद्धाय
क्रुद्धाभ्याम्
क्रुद्धेभ्यः
पञ्चमी
क्रुद्धात् / क्रुद्धाद्
क्रुद्धाभ्याम्
क्रुद्धेभ्यः
षष्ठी
क्रुद्धस्य
क्रुद्धयोः
क्रुद्धानाम्
सप्तमी
क्रुद्धे
क्रुद्धयोः
क्रुद्धेषु
 
एक
द्वि
बहु
प्रथमा
क्रुद्धः
क्रुद्धौ
क्रुद्धाः
सम्बोधन
क्रुद्ध
क्रुद्धौ
क्रुद्धाः
द्वितीया
क्रुद्धम्
क्रुद्धौ
क्रुद्धान्
तृतीया
क्रुद्धेन
क्रुद्धाभ्याम्
क्रुद्धैः
चतुर्थी
क्रुद्धाय
क्रुद्धाभ्याम्
क्रुद्धेभ्यः
पञ्चमी
क्रुद्धात् / क्रुद्धाद्
क्रुद्धाभ्याम्
क्रुद्धेभ्यः
षष्ठी
क्रुद्धस्य
क्रुद्धयोः
क्रुद्धानाम्
सप्तमी
क्रुद्धे
क्रुद्धयोः
क्रुद्धेषु


अन्याः