क्रुडित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्रुडितः
क्रुडितौ
क्रुडिताः
सम्बोधन
क्रुडित
क्रुडितौ
क्रुडिताः
द्वितीया
क्रुडितम्
क्रुडितौ
क्रुडितान्
तृतीया
क्रुडितेन
क्रुडिताभ्याम्
क्रुडितैः
चतुर्थी
क्रुडिताय
क्रुडिताभ्याम्
क्रुडितेभ्यः
पञ्चमी
क्रुडितात् / क्रुडिताद्
क्रुडिताभ्याम्
क्रुडितेभ्यः
षष्ठी
क्रुडितस्य
क्रुडितयोः
क्रुडितानाम्
सप्तमी
क्रुडिते
क्रुडितयोः
क्रुडितेषु
 
एक
द्वि
बहु
प्रथमा
क्रुडितः
क्रुडितौ
क्रुडिताः
सम्बोधन
क्रुडित
क्रुडितौ
क्रुडिताः
द्वितीया
क्रुडितम्
क्रुडितौ
क्रुडितान्
तृतीया
क्रुडितेन
क्रुडिताभ्याम्
क्रुडितैः
चतुर्थी
क्रुडिताय
क्रुडिताभ्याम्
क्रुडितेभ्यः
पञ्चमी
क्रुडितात् / क्रुडिताद्
क्रुडिताभ्याम्
क्रुडितेभ्यः
षष्ठी
क्रुडितस्य
क्रुडितयोः
क्रुडितानाम्
सप्तमी
क्रुडिते
क्रुडितयोः
क्रुडितेषु


अन्याः