क्रुञ्च् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्रुङ्
क्रुञ्चौ
क्रुञ्चः
सम्बोधन
क्रुङ्
क्रुञ्चौ
क्रुञ्चः
द्वितीया
क्रुञ्चम्
क्रुञ्चौ
क्रुञ्चः
तृतीया
क्रुञ्चा
क्रुङ्भ्याम्
क्रुङ्भिः
चतुर्थी
क्रुञ्चे
क्रुङ्भ्याम्
क्रुङ्भ्यः
पञ्चमी
क्रुञ्चः
क्रुङ्भ्याम्
क्रुङ्भ्यः
षष्ठी
क्रुञ्चः
क्रुञ्चोः
क्रुञ्चाम्
सप्तमी
क्रुञ्चि
क्रुञ्चोः
क्रुङ्ख्षु / क्रुङ्क्षु / क्रुङ्षु
 
एक
द्वि
बहु
प्रथमा
क्रुङ्
क्रुञ्चौ
क्रुञ्चः
सम्बोधन
क्रुङ्
क्रुञ्चौ
क्रुञ्चः
द्वितीया
क्रुञ्चम्
क्रुञ्चौ
क्रुञ्चः
तृतीया
क्रुञ्चा
क्रुङ्भ्याम्
क्रुङ्भिः
चतुर्थी
क्रुञ्चे
क्रुङ्भ्याम्
क्रुङ्भ्यः
पञ्चमी
क्रुञ्चः
क्रुङ्भ्याम्
क्रुङ्भ्यः
षष्ठी
क्रुञ्चः
क्रुञ्चोः
क्रुञ्चाम्
सप्तमी
क्रुञ्चि
क्रुञ्चोः
क्रुङ्ख्षु / क्रुङ्क्षु / क्रुङ्षु