क्रुञ्चितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्रुञ्चितव्यः
क्रुञ्चितव्यौ
क्रुञ्चितव्याः
सम्बोधन
क्रुञ्चितव्य
क्रुञ्चितव्यौ
क्रुञ्चितव्याः
द्वितीया
क्रुञ्चितव्यम्
क्रुञ्चितव्यौ
क्रुञ्चितव्यान्
तृतीया
क्रुञ्चितव्येन
क्रुञ्चितव्याभ्याम्
क्रुञ्चितव्यैः
चतुर्थी
क्रुञ्चितव्याय
क्रुञ्चितव्याभ्याम्
क्रुञ्चितव्येभ्यः
पञ्चमी
क्रुञ्चितव्यात् / क्रुञ्चितव्याद्
क्रुञ्चितव्याभ्याम्
क्रुञ्चितव्येभ्यः
षष्ठी
क्रुञ्चितव्यस्य
क्रुञ्चितव्ययोः
क्रुञ्चितव्यानाम्
सप्तमी
क्रुञ्चितव्ये
क्रुञ्चितव्ययोः
क्रुञ्चितव्येषु
 
एक
द्वि
बहु
प्रथमा
क्रुञ्चितव्यः
क्रुञ्चितव्यौ
क्रुञ्चितव्याः
सम्बोधन
क्रुञ्चितव्य
क्रुञ्चितव्यौ
क्रुञ्चितव्याः
द्वितीया
क्रुञ्चितव्यम्
क्रुञ्चितव्यौ
क्रुञ्चितव्यान्
तृतीया
क्रुञ्चितव्येन
क्रुञ्चितव्याभ्याम्
क्रुञ्चितव्यैः
चतुर्थी
क्रुञ्चितव्याय
क्रुञ्चितव्याभ्याम्
क्रुञ्चितव्येभ्यः
पञ्चमी
क्रुञ्चितव्यात् / क्रुञ्चितव्याद्
क्रुञ्चितव्याभ्याम्
क्रुञ्चितव्येभ्यः
षष्ठी
क्रुञ्चितव्यस्य
क्रुञ्चितव्ययोः
क्रुञ्चितव्यानाम्
सप्तमी
क्रुञ्चितव्ये
क्रुञ्चितव्ययोः
क्रुञ्चितव्येषु


अन्याः