क्रुञ्चकीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्रुञ्चकीयः
क्रुञ्चकीयौ
क्रुञ्चकीयाः
सम्बोधन
क्रुञ्चकीय
क्रुञ्चकीयौ
क्रुञ्चकीयाः
द्वितीया
क्रुञ्चकीयम्
क्रुञ्चकीयौ
क्रुञ्चकीयान्
तृतीया
क्रुञ्चकीयेन
क्रुञ्चकीयाभ्याम्
क्रुञ्चकीयैः
चतुर्थी
क्रुञ्चकीयाय
क्रुञ्चकीयाभ्याम्
क्रुञ्चकीयेभ्यः
पञ्चमी
क्रुञ्चकीयात् / क्रुञ्चकीयाद्
क्रुञ्चकीयाभ्याम्
क्रुञ्चकीयेभ्यः
षष्ठी
क्रुञ्चकीयस्य
क्रुञ्चकीययोः
क्रुञ्चकीयानाम्
सप्तमी
क्रुञ्चकीये
क्रुञ्चकीययोः
क्रुञ्चकीयेषु
 
एक
द्वि
बहु
प्रथमा
क्रुञ्चकीयः
क्रुञ्चकीयौ
क्रुञ्चकीयाः
सम्बोधन
क्रुञ्चकीय
क्रुञ्चकीयौ
क्रुञ्चकीयाः
द्वितीया
क्रुञ्चकीयम्
क्रुञ्चकीयौ
क्रुञ्चकीयान्
तृतीया
क्रुञ्चकीयेन
क्रुञ्चकीयाभ्याम्
क्रुञ्चकीयैः
चतुर्थी
क्रुञ्चकीयाय
क्रुञ्चकीयाभ्याम्
क्रुञ्चकीयेभ्यः
पञ्चमी
क्रुञ्चकीयात् / क्रुञ्चकीयाद्
क्रुञ्चकीयाभ्याम्
क्रुञ्चकीयेभ्यः
षष्ठी
क्रुञ्चकीयस्य
क्रुञ्चकीययोः
क्रुञ्चकीयानाम्
सप्तमी
क्रुञ्चकीये
क्रुञ्चकीययोः
क्रुञ्चकीयेषु


अन्याः