क्रुञ्चक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्रुञ्चकः
क्रुञ्चकौ
क्रुञ्चकाः
सम्बोधन
क्रुञ्चक
क्रुञ्चकौ
क्रुञ्चकाः
द्वितीया
क्रुञ्चकम्
क्रुञ्चकौ
क्रुञ्चकान्
तृतीया
क्रुञ्चकेन
क्रुञ्चकाभ्याम्
क्रुञ्चकैः
चतुर्थी
क्रुञ्चकाय
क्रुञ्चकाभ्याम्
क्रुञ्चकेभ्यः
पञ्चमी
क्रुञ्चकात् / क्रुञ्चकाद्
क्रुञ्चकाभ्याम्
क्रुञ्चकेभ्यः
षष्ठी
क्रुञ्चकस्य
क्रुञ्चकयोः
क्रुञ्चकानाम्
सप्तमी
क्रुञ्चके
क्रुञ्चकयोः
क्रुञ्चकेषु
 
एक
द्वि
बहु
प्रथमा
क्रुञ्चकः
क्रुञ्चकौ
क्रुञ्चकाः
सम्बोधन
क्रुञ्चक
क्रुञ्चकौ
क्रुञ्चकाः
द्वितीया
क्रुञ्चकम्
क्रुञ्चकौ
क्रुञ्चकान्
तृतीया
क्रुञ्चकेन
क्रुञ्चकाभ्याम्
क्रुञ्चकैः
चतुर्थी
क्रुञ्चकाय
क्रुञ्चकाभ्याम्
क्रुञ्चकेभ्यः
पञ्चमी
क्रुञ्चकात् / क्रुञ्चकाद्
क्रुञ्चकाभ्याम्
क्रुञ्चकेभ्यः
षष्ठी
क्रुञ्चकस्य
क्रुञ्चकयोः
क्रुञ्चकानाम्
सप्तमी
क्रुञ्चके
क्रुञ्चकयोः
क्रुञ्चकेषु


अन्याः