क्रुचित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्रुचितः
क्रुचितौ
क्रुचिताः
सम्बोधन
क्रुचित
क्रुचितौ
क्रुचिताः
द्वितीया
क्रुचितम्
क्रुचितौ
क्रुचितान्
तृतीया
क्रुचितेन
क्रुचिताभ्याम्
क्रुचितैः
चतुर्थी
क्रुचिताय
क्रुचिताभ्याम्
क्रुचितेभ्यः
पञ्चमी
क्रुचितात् / क्रुचिताद्
क्रुचिताभ्याम्
क्रुचितेभ्यः
षष्ठी
क्रुचितस्य
क्रुचितयोः
क्रुचितानाम्
सप्तमी
क्रुचिते
क्रुचितयोः
क्रुचितेषु
 
एक
द्वि
बहु
प्रथमा
क्रुचितः
क्रुचितौ
क्रुचिताः
सम्बोधन
क्रुचित
क्रुचितौ
क्रुचिताः
द्वितीया
क्रुचितम्
क्रुचितौ
क्रुचितान्
तृतीया
क्रुचितेन
क्रुचिताभ्याम्
क्रुचितैः
चतुर्थी
क्रुचिताय
क्रुचिताभ्याम्
क्रुचितेभ्यः
पञ्चमी
क्रुचितात् / क्रुचिताद्
क्रुचिताभ्याम्
क्रुचितेभ्यः
षष्ठी
क्रुचितस्य
क्रुचितयोः
क्रुचितानाम्
सप्तमी
क्रुचिते
क्रुचितयोः
क्रुचितेषु


अन्याः