क्रीडा शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्रीडा
क्रीडे
क्रीडाः
सम्बोधन
क्रीडे
क्रीडे
क्रीडाः
द्वितीया
क्रीडाम्
क्रीडे
क्रीडाः
तृतीया
क्रीडया
क्रीडाभ्याम्
क्रीडाभिः
चतुर्थी
क्रीडायै
क्रीडाभ्याम्
क्रीडाभ्यः
पञ्चमी
क्रीडायाः
क्रीडाभ्याम्
क्रीडाभ्यः
षष्ठी
क्रीडायाः
क्रीडयोः
क्रीडानाम्
सप्तमी
क्रीडायाम्
क्रीडयोः
क्रीडासु
 
एक
द्वि
बहु
प्रथमा
क्रीडा
क्रीडे
क्रीडाः
सम्बोधन
क्रीडे
क्रीडे
क्रीडाः
द्वितीया
क्रीडाम्
क्रीडे
क्रीडाः
तृतीया
क्रीडया
क्रीडाभ्याम्
क्रीडाभिः
चतुर्थी
क्रीडायै
क्रीडाभ्याम्
क्रीडाभ्यः
पञ्चमी
क्रीडायाः
क्रीडाभ्याम्
क्रीडाभ्यः
षष्ठी
क्रीडायाः
क्रीडयोः
क्रीडानाम्
सप्तमी
क्रीडायाम्
क्रीडयोः
क्रीडासु


अन्याः